Declension table of ?kathīkṛta

Deva

NeuterSingularDualPlural
Nominativekathīkṛtam kathīkṛte kathīkṛtāni
Vocativekathīkṛta kathīkṛte kathīkṛtāni
Accusativekathīkṛtam kathīkṛte kathīkṛtāni
Instrumentalkathīkṛtena kathīkṛtābhyām kathīkṛtaiḥ
Dativekathīkṛtāya kathīkṛtābhyām kathīkṛtebhyaḥ
Ablativekathīkṛtāt kathīkṛtābhyām kathīkṛtebhyaḥ
Genitivekathīkṛtasya kathīkṛtayoḥ kathīkṛtānām
Locativekathīkṛte kathīkṛtayoḥ kathīkṛteṣu

Compound kathīkṛta -

Adverb -kathīkṛtam -kathīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria