Declension table of ?kathīkṛta

Deva

MasculineSingularDualPlural
Nominativekathīkṛtaḥ kathīkṛtau kathīkṛtāḥ
Vocativekathīkṛta kathīkṛtau kathīkṛtāḥ
Accusativekathīkṛtam kathīkṛtau kathīkṛtān
Instrumentalkathīkṛtena kathīkṛtābhyām kathīkṛtaiḥ kathīkṛtebhiḥ
Dativekathīkṛtāya kathīkṛtābhyām kathīkṛtebhyaḥ
Ablativekathīkṛtāt kathīkṛtābhyām kathīkṛtebhyaḥ
Genitivekathīkṛtasya kathīkṛtayoḥ kathīkṛtānām
Locativekathīkṛte kathīkṛtayoḥ kathīkṛteṣu

Compound kathīkṛta -

Adverb -kathīkṛtam -kathīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria