Declension table of ?kathāśeṣa

Deva

NeuterSingularDualPlural
Nominativekathāśeṣam kathāśeṣe kathāśeṣāṇi
Vocativekathāśeṣa kathāśeṣe kathāśeṣāṇi
Accusativekathāśeṣam kathāśeṣe kathāśeṣāṇi
Instrumentalkathāśeṣeṇa kathāśeṣābhyām kathāśeṣaiḥ
Dativekathāśeṣāya kathāśeṣābhyām kathāśeṣebhyaḥ
Ablativekathāśeṣāt kathāśeṣābhyām kathāśeṣebhyaḥ
Genitivekathāśeṣasya kathāśeṣayoḥ kathāśeṣāṇām
Locativekathāśeṣe kathāśeṣayoḥ kathāśeṣeṣu

Compound kathāśeṣa -

Adverb -kathāśeṣam -kathāśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria