Declension table of ?kathāvirakta

Deva

MasculineSingularDualPlural
Nominativekathāviraktaḥ kathāviraktau kathāviraktāḥ
Vocativekathāvirakta kathāviraktau kathāviraktāḥ
Accusativekathāviraktam kathāviraktau kathāviraktān
Instrumentalkathāviraktena kathāviraktābhyām kathāviraktaiḥ kathāviraktebhiḥ
Dativekathāviraktāya kathāviraktābhyām kathāviraktebhyaḥ
Ablativekathāviraktāt kathāviraktābhyām kathāviraktebhyaḥ
Genitivekathāviraktasya kathāviraktayoḥ kathāviraktānām
Locativekathāvirakte kathāviraktayoḥ kathāvirakteṣu

Compound kathāvirakta -

Adverb -kathāviraktam -kathāviraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria