Declension table of ?kathāvaśeṣatā

Deva

FeminineSingularDualPlural
Nominativekathāvaśeṣatā kathāvaśeṣate kathāvaśeṣatāḥ
Vocativekathāvaśeṣate kathāvaśeṣate kathāvaśeṣatāḥ
Accusativekathāvaśeṣatām kathāvaśeṣate kathāvaśeṣatāḥ
Instrumentalkathāvaśeṣatayā kathāvaśeṣatābhyām kathāvaśeṣatābhiḥ
Dativekathāvaśeṣatāyai kathāvaśeṣatābhyām kathāvaśeṣatābhyaḥ
Ablativekathāvaśeṣatāyāḥ kathāvaśeṣatābhyām kathāvaśeṣatābhyaḥ
Genitivekathāvaśeṣatāyāḥ kathāvaśeṣatayoḥ kathāvaśeṣatānām
Locativekathāvaśeṣatāyām kathāvaśeṣatayoḥ kathāvaśeṣatāsu

Adverb -kathāvaśeṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria