Declension table of ?kathāvaśeṣa

Deva

NeuterSingularDualPlural
Nominativekathāvaśeṣam kathāvaśeṣe kathāvaśeṣāṇi
Vocativekathāvaśeṣa kathāvaśeṣe kathāvaśeṣāṇi
Accusativekathāvaśeṣam kathāvaśeṣe kathāvaśeṣāṇi
Instrumentalkathāvaśeṣeṇa kathāvaśeṣābhyām kathāvaśeṣaiḥ
Dativekathāvaśeṣāya kathāvaśeṣābhyām kathāvaśeṣebhyaḥ
Ablativekathāvaśeṣāt kathāvaśeṣābhyām kathāvaśeṣebhyaḥ
Genitivekathāvaśeṣasya kathāvaśeṣayoḥ kathāvaśeṣāṇām
Locativekathāvaśeṣe kathāvaśeṣayoḥ kathāvaśeṣeṣu

Compound kathāvaśeṣa -

Adverb -kathāvaśeṣam -kathāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria