Declension table of ?kathāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativekathāvaśeṣaḥ kathāvaśeṣau kathāvaśeṣāḥ
Vocativekathāvaśeṣa kathāvaśeṣau kathāvaśeṣāḥ
Accusativekathāvaśeṣam kathāvaśeṣau kathāvaśeṣān
Instrumentalkathāvaśeṣeṇa kathāvaśeṣābhyām kathāvaśeṣaiḥ kathāvaśeṣebhiḥ
Dativekathāvaśeṣāya kathāvaśeṣābhyām kathāvaśeṣebhyaḥ
Ablativekathāvaśeṣāt kathāvaśeṣābhyām kathāvaśeṣebhyaḥ
Genitivekathāvaśeṣasya kathāvaśeṣayoḥ kathāvaśeṣāṇām
Locativekathāvaśeṣe kathāvaśeṣayoḥ kathāvaśeṣeṣu

Compound kathāvaśeṣa -

Adverb -kathāvaśeṣam -kathāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria