Declension table of ?kathāsandhi

Deva

FeminineSingularDualPlural
Nominativekathāsandhiḥ kathāsandhī kathāsandhayaḥ
Vocativekathāsandhe kathāsandhī kathāsandhayaḥ
Accusativekathāsandhim kathāsandhī kathāsandhīḥ
Instrumentalkathāsandhyā kathāsandhibhyām kathāsandhibhiḥ
Dativekathāsandhyai kathāsandhaye kathāsandhibhyām kathāsandhibhyaḥ
Ablativekathāsandhyāḥ kathāsandheḥ kathāsandhibhyām kathāsandhibhyaḥ
Genitivekathāsandhyāḥ kathāsandheḥ kathāsandhyoḥ kathāsandhīnām
Locativekathāsandhyām kathāsandhau kathāsandhyoḥ kathāsandhiṣu

Compound kathāsandhi -

Adverb -kathāsandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria