Declension table of ?kathāprasaṅgā

Deva

FeminineSingularDualPlural
Nominativekathāprasaṅgā kathāprasaṅge kathāprasaṅgāḥ
Vocativekathāprasaṅge kathāprasaṅge kathāprasaṅgāḥ
Accusativekathāprasaṅgām kathāprasaṅge kathāprasaṅgāḥ
Instrumentalkathāprasaṅgayā kathāprasaṅgābhyām kathāprasaṅgābhiḥ
Dativekathāprasaṅgāyai kathāprasaṅgābhyām kathāprasaṅgābhyaḥ
Ablativekathāprasaṅgāyāḥ kathāprasaṅgābhyām kathāprasaṅgābhyaḥ
Genitivekathāprasaṅgāyāḥ kathāprasaṅgayoḥ kathāprasaṅgānām
Locativekathāprasaṅgāyām kathāprasaṅgayoḥ kathāprasaṅgāsu

Adverb -kathāprasaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria