Declension table of ?kathāprasaṅga

Deva

NeuterSingularDualPlural
Nominativekathāprasaṅgam kathāprasaṅge kathāprasaṅgāni
Vocativekathāprasaṅga kathāprasaṅge kathāprasaṅgāni
Accusativekathāprasaṅgam kathāprasaṅge kathāprasaṅgāni
Instrumentalkathāprasaṅgena kathāprasaṅgābhyām kathāprasaṅgaiḥ
Dativekathāprasaṅgāya kathāprasaṅgābhyām kathāprasaṅgebhyaḥ
Ablativekathāprasaṅgāt kathāprasaṅgābhyām kathāprasaṅgebhyaḥ
Genitivekathāprasaṅgasya kathāprasaṅgayoḥ kathāprasaṅgānām
Locativekathāprasaṅge kathāprasaṅgayoḥ kathāprasaṅgeṣu

Compound kathāprasaṅga -

Adverb -kathāprasaṅgam -kathāprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria