Declension table of ?kathāprasaṅga

Deva

MasculineSingularDualPlural
Nominativekathāprasaṅgaḥ kathāprasaṅgau kathāprasaṅgāḥ
Vocativekathāprasaṅga kathāprasaṅgau kathāprasaṅgāḥ
Accusativekathāprasaṅgam kathāprasaṅgau kathāprasaṅgān
Instrumentalkathāprasaṅgena kathāprasaṅgābhyām kathāprasaṅgaiḥ kathāprasaṅgebhiḥ
Dativekathāprasaṅgāya kathāprasaṅgābhyām kathāprasaṅgebhyaḥ
Ablativekathāprasaṅgāt kathāprasaṅgābhyām kathāprasaṅgebhyaḥ
Genitivekathāprasaṅgasya kathāprasaṅgayoḥ kathāprasaṅgānām
Locativekathāprasaṅge kathāprasaṅgayoḥ kathāprasaṅgeṣu

Compound kathāprasaṅga -

Adverb -kathāprasaṅgam -kathāprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria