Declension table of ?kathāprabandha

Deva

MasculineSingularDualPlural
Nominativekathāprabandhaḥ kathāprabandhau kathāprabandhāḥ
Vocativekathāprabandha kathāprabandhau kathāprabandhāḥ
Accusativekathāprabandham kathāprabandhau kathāprabandhān
Instrumentalkathāprabandhena kathāprabandhābhyām kathāprabandhaiḥ kathāprabandhebhiḥ
Dativekathāprabandhāya kathāprabandhābhyām kathāprabandhebhyaḥ
Ablativekathāprabandhāt kathāprabandhābhyām kathāprabandhebhyaḥ
Genitivekathāprabandhasya kathāprabandhayoḥ kathāprabandhānām
Locativekathāprabandhe kathāprabandhayoḥ kathāprabandheṣu

Compound kathāprabandha -

Adverb -kathāprabandham -kathāprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria