Declension table of ?kathāmātrāvaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativekathāmātrāvaśiṣṭā kathāmātrāvaśiṣṭe kathāmātrāvaśiṣṭāḥ
Vocativekathāmātrāvaśiṣṭe kathāmātrāvaśiṣṭe kathāmātrāvaśiṣṭāḥ
Accusativekathāmātrāvaśiṣṭām kathāmātrāvaśiṣṭe kathāmātrāvaśiṣṭāḥ
Instrumentalkathāmātrāvaśiṣṭayā kathāmātrāvaśiṣṭābhyām kathāmātrāvaśiṣṭābhiḥ
Dativekathāmātrāvaśiṣṭāyai kathāmātrāvaśiṣṭābhyām kathāmātrāvaśiṣṭābhyaḥ
Ablativekathāmātrāvaśiṣṭāyāḥ kathāmātrāvaśiṣṭābhyām kathāmātrāvaśiṣṭābhyaḥ
Genitivekathāmātrāvaśiṣṭāyāḥ kathāmātrāvaśiṣṭayoḥ kathāmātrāvaśiṣṭānām
Locativekathāmātrāvaśiṣṭāyām kathāmātrāvaśiṣṭayoḥ kathāmātrāvaśiṣṭāsu

Adverb -kathāmātrāvaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria