Declension table of ?kathāmātrāvaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativekathāmātrāvaśiṣṭam kathāmātrāvaśiṣṭe kathāmātrāvaśiṣṭāni
Vocativekathāmātrāvaśiṣṭa kathāmātrāvaśiṣṭe kathāmātrāvaśiṣṭāni
Accusativekathāmātrāvaśiṣṭam kathāmātrāvaśiṣṭe kathāmātrāvaśiṣṭāni
Instrumentalkathāmātrāvaśiṣṭena kathāmātrāvaśiṣṭābhyām kathāmātrāvaśiṣṭaiḥ
Dativekathāmātrāvaśiṣṭāya kathāmātrāvaśiṣṭābhyām kathāmātrāvaśiṣṭebhyaḥ
Ablativekathāmātrāvaśiṣṭāt kathāmātrāvaśiṣṭābhyām kathāmātrāvaśiṣṭebhyaḥ
Genitivekathāmātrāvaśiṣṭasya kathāmātrāvaśiṣṭayoḥ kathāmātrāvaśiṣṭānām
Locativekathāmātrāvaśiṣṭe kathāmātrāvaśiṣṭayoḥ kathāmātrāvaśiṣṭeṣu

Compound kathāmātrāvaśiṣṭa -

Adverb -kathāmātrāvaśiṣṭam -kathāmātrāvaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria