Declension table of ?kathāmṛtanidhi

Deva

MasculineSingularDualPlural
Nominativekathāmṛtanidhiḥ kathāmṛtanidhī kathāmṛtanidhayaḥ
Vocativekathāmṛtanidhe kathāmṛtanidhī kathāmṛtanidhayaḥ
Accusativekathāmṛtanidhim kathāmṛtanidhī kathāmṛtanidhīn
Instrumentalkathāmṛtanidhinā kathāmṛtanidhibhyām kathāmṛtanidhibhiḥ
Dativekathāmṛtanidhaye kathāmṛtanidhibhyām kathāmṛtanidhibhyaḥ
Ablativekathāmṛtanidheḥ kathāmṛtanidhibhyām kathāmṛtanidhibhyaḥ
Genitivekathāmṛtanidheḥ kathāmṛtanidhyoḥ kathāmṛtanidhīnām
Locativekathāmṛtanidhau kathāmṛtanidhyoḥ kathāmṛtanidhiṣu

Compound kathāmṛtanidhi -

Adverb -kathāmṛtanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria