Declension table of ?kathālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativekathālakṣaṇam kathālakṣaṇe kathālakṣaṇāni
Vocativekathālakṣaṇa kathālakṣaṇe kathālakṣaṇāni
Accusativekathālakṣaṇam kathālakṣaṇe kathālakṣaṇāni
Instrumentalkathālakṣaṇena kathālakṣaṇābhyām kathālakṣaṇaiḥ
Dativekathālakṣaṇāya kathālakṣaṇābhyām kathālakṣaṇebhyaḥ
Ablativekathālakṣaṇāt kathālakṣaṇābhyām kathālakṣaṇebhyaḥ
Genitivekathālakṣaṇasya kathālakṣaṇayoḥ kathālakṣaṇānām
Locativekathālakṣaṇe kathālakṣaṇayoḥ kathālakṣaṇeṣu

Compound kathālakṣaṇa -

Adverb -kathālakṣaṇam -kathālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria