Declension table of ?kathākrama

Deva

MasculineSingularDualPlural
Nominativekathākramaḥ kathākramau kathākramāḥ
Vocativekathākrama kathākramau kathākramāḥ
Accusativekathākramam kathākramau kathākramān
Instrumentalkathākrameṇa kathākramābhyām kathākramaiḥ kathākramebhiḥ
Dativekathākramāya kathākramābhyām kathākramebhyaḥ
Ablativekathākramāt kathākramābhyām kathākramebhyaḥ
Genitivekathākramasya kathākramayoḥ kathākramāṇām
Locativekathākrame kathākramayoḥ kathākrameṣu

Compound kathākrama -

Adverb -kathākramam -kathākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria