Declension table of ?kathādi

Deva

MasculineSingularDualPlural
Nominativekathādiḥ kathādī kathādayaḥ
Vocativekathāde kathādī kathādayaḥ
Accusativekathādim kathādī kathādīn
Instrumentalkathādinā kathādibhyām kathādibhiḥ
Dativekathādaye kathādibhyām kathādibhyaḥ
Ablativekathādeḥ kathādibhyām kathādibhyaḥ
Genitivekathādeḥ kathādyoḥ kathādīnām
Locativekathādau kathādyoḥ kathādiṣu

Compound kathādi -

Adverb -kathādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria