Declension table of ?kathaṃrūpa

Deva

NeuterSingularDualPlural
Nominativekathaṃrūpam kathaṃrūpe kathaṃrūpāṇi
Vocativekathaṃrūpa kathaṃrūpe kathaṃrūpāṇi
Accusativekathaṃrūpam kathaṃrūpe kathaṃrūpāṇi
Instrumentalkathaṃrūpeṇa kathaṃrūpābhyām kathaṃrūpaiḥ
Dativekathaṃrūpāya kathaṃrūpābhyām kathaṃrūpebhyaḥ
Ablativekathaṃrūpāt kathaṃrūpābhyām kathaṃrūpebhyaḥ
Genitivekathaṃrūpasya kathaṃrūpayoḥ kathaṃrūpāṇām
Locativekathaṃrūpe kathaṃrūpayoḥ kathaṃrūpeṣu

Compound kathaṃrūpa -

Adverb -kathaṃrūpam -kathaṃrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria