Declension table of ?kathampramāṇa

Deva

MasculineSingularDualPlural
Nominativekathampramāṇaḥ kathampramāṇau kathampramāṇāḥ
Vocativekathampramāṇa kathampramāṇau kathampramāṇāḥ
Accusativekathampramāṇam kathampramāṇau kathampramāṇān
Instrumentalkathampramāṇena kathampramāṇābhyām kathampramāṇaiḥ kathampramāṇebhiḥ
Dativekathampramāṇāya kathampramāṇābhyām kathampramāṇebhyaḥ
Ablativekathampramāṇāt kathampramāṇābhyām kathampramāṇebhyaḥ
Genitivekathampramāṇasya kathampramāṇayoḥ kathampramāṇānām
Locativekathampramāṇe kathampramāṇayoḥ kathampramāṇeṣu

Compound kathampramāṇa -

Adverb -kathampramāṇam -kathampramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria