Declension table of ?kathaṅkathikā

Deva

FeminineSingularDualPlural
Nominativekathaṅkathikā kathaṅkathike kathaṅkathikāḥ
Vocativekathaṅkathike kathaṅkathike kathaṅkathikāḥ
Accusativekathaṅkathikām kathaṅkathike kathaṅkathikāḥ
Instrumentalkathaṅkathikayā kathaṅkathikābhyām kathaṅkathikābhiḥ
Dativekathaṅkathikāyai kathaṅkathikābhyām kathaṅkathikābhyaḥ
Ablativekathaṅkathikāyāḥ kathaṅkathikābhyām kathaṅkathikābhyaḥ
Genitivekathaṅkathikāyāḥ kathaṅkathikayoḥ kathaṅkathikānām
Locativekathaṅkathikāyām kathaṅkathikayoḥ kathaṅkathikāsu

Adverb -kathaṅkathikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria