Declension table of ?kathaṅkarmaṇā

Deva

FeminineSingularDualPlural
Nominativekathaṅkarmaṇā kathaṅkarmaṇe kathaṅkarmaṇāḥ
Vocativekathaṅkarmaṇe kathaṅkarmaṇe kathaṅkarmaṇāḥ
Accusativekathaṅkarmaṇām kathaṅkarmaṇe kathaṅkarmaṇāḥ
Instrumentalkathaṅkarmaṇayā kathaṅkarmaṇābhyām kathaṅkarmaṇābhiḥ
Dativekathaṅkarmaṇāyai kathaṅkarmaṇābhyām kathaṅkarmaṇābhyaḥ
Ablativekathaṅkarmaṇāyāḥ kathaṅkarmaṇābhyām kathaṅkarmaṇābhyaḥ
Genitivekathaṅkarmaṇāyāḥ kathaṅkarmaṇayoḥ kathaṅkarmaṇānām
Locativekathaṅkarmaṇāyām kathaṅkarmaṇayoḥ kathaṅkarmaṇāsu

Adverb -kathaṅkarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria