Declension table of ?kathañjātīyakā

Deva

FeminineSingularDualPlural
Nominativekathañjātīyakā kathañjātīyake kathañjātīyakāḥ
Vocativekathañjātīyake kathañjātīyake kathañjātīyakāḥ
Accusativekathañjātīyakām kathañjātīyake kathañjātīyakāḥ
Instrumentalkathañjātīyakayā kathañjātīyakābhyām kathañjātīyakābhiḥ
Dativekathañjātīyakāyai kathañjātīyakābhyām kathañjātīyakābhyaḥ
Ablativekathañjātīyakāyāḥ kathañjātīyakābhyām kathañjātīyakābhyaḥ
Genitivekathañjātīyakāyāḥ kathañjātīyakayoḥ kathañjātīyakānām
Locativekathañjātīyakāyām kathañjātīyakayoḥ kathañjātīyakāsu

Adverb -kathañjātīyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria