Declension table of ?kathañjātīyaka

Deva

MasculineSingularDualPlural
Nominativekathañjātīyakaḥ kathañjātīyakau kathañjātīyakāḥ
Vocativekathañjātīyaka kathañjātīyakau kathañjātīyakāḥ
Accusativekathañjātīyakam kathañjātīyakau kathañjātīyakān
Instrumentalkathañjātīyakena kathañjātīyakābhyām kathañjātīyakaiḥ kathañjātīyakebhiḥ
Dativekathañjātīyakāya kathañjātīyakābhyām kathañjātīyakebhyaḥ
Ablativekathañjātīyakāt kathañjātīyakābhyām kathañjātīyakebhyaḥ
Genitivekathañjātīyakasya kathañjātīyakayoḥ kathañjātīyakānām
Locativekathañjātīyake kathañjātīyakayoḥ kathañjātīyakeṣu

Compound kathañjātīyaka -

Adverb -kathañjātīyakam -kathañjātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria