Declension table of ?kathambhāva

Deva

MasculineSingularDualPlural
Nominativekathambhāvaḥ kathambhāvau kathambhāvāḥ
Vocativekathambhāva kathambhāvau kathambhāvāḥ
Accusativekathambhāvam kathambhāvau kathambhāvān
Instrumentalkathambhāvena kathambhāvābhyām kathambhāvaiḥ kathambhāvebhiḥ
Dativekathambhāvāya kathambhāvābhyām kathambhāvebhyaḥ
Ablativekathambhāvāt kathambhāvābhyām kathambhāvebhyaḥ
Genitivekathambhāvasya kathambhāvayoḥ kathambhāvānām
Locativekathambhāve kathambhāvayoḥ kathambhāveṣu

Compound kathambhāva -

Adverb -kathambhāvam -kathambhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria