Declension table of ?kastūrismṛti

Deva

FeminineSingularDualPlural
Nominativekastūrismṛtiḥ kastūrismṛtī kastūrismṛtayaḥ
Vocativekastūrismṛte kastūrismṛtī kastūrismṛtayaḥ
Accusativekastūrismṛtim kastūrismṛtī kastūrismṛtīḥ
Instrumentalkastūrismṛtyā kastūrismṛtibhyām kastūrismṛtibhiḥ
Dativekastūrismṛtyai kastūrismṛtaye kastūrismṛtibhyām kastūrismṛtibhyaḥ
Ablativekastūrismṛtyāḥ kastūrismṛteḥ kastūrismṛtibhyām kastūrismṛtibhyaḥ
Genitivekastūrismṛtyāḥ kastūrismṛteḥ kastūrismṛtyoḥ kastūrismṛtīnām
Locativekastūrismṛtyām kastūrismṛtau kastūrismṛtyoḥ kastūrismṛtiṣu

Compound kastūrismṛti -

Adverb -kastūrismṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria