Declension table of ?kastūrikāmṛga

Deva

MasculineSingularDualPlural
Nominativekastūrikāmṛgaḥ kastūrikāmṛgau kastūrikāmṛgāḥ
Vocativekastūrikāmṛga kastūrikāmṛgau kastūrikāmṛgāḥ
Accusativekastūrikāmṛgam kastūrikāmṛgau kastūrikāmṛgān
Instrumentalkastūrikāmṛgeṇa kastūrikāmṛgābhyām kastūrikāmṛgaiḥ kastūrikāmṛgebhiḥ
Dativekastūrikāmṛgāya kastūrikāmṛgābhyām kastūrikāmṛgebhyaḥ
Ablativekastūrikāmṛgāt kastūrikāmṛgābhyām kastūrikāmṛgebhyaḥ
Genitivekastūrikāmṛgasya kastūrikāmṛgayoḥ kastūrikāmṛgāṇām
Locativekastūrikāmṛge kastūrikāmṛgayoḥ kastūrikāmṛgeṣu

Compound kastūrikāmṛga -

Adverb -kastūrikāmṛgam -kastūrikāmṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria