Declension table of kastūrīmṛga

Deva

MasculineSingularDualPlural
Nominativekastūrīmṛgaḥ kastūrīmṛgau kastūrīmṛgāḥ
Vocativekastūrīmṛga kastūrīmṛgau kastūrīmṛgāḥ
Accusativekastūrīmṛgam kastūrīmṛgau kastūrīmṛgān
Instrumentalkastūrīmṛgeṇa kastūrīmṛgābhyām kastūrīmṛgaiḥ kastūrīmṛgebhiḥ
Dativekastūrīmṛgāya kastūrīmṛgābhyām kastūrīmṛgebhyaḥ
Ablativekastūrīmṛgāt kastūrīmṛgābhyām kastūrīmṛgebhyaḥ
Genitivekastūrīmṛgasya kastūrīmṛgayoḥ kastūrīmṛgāṇām
Locativekastūrīmṛge kastūrīmṛgayoḥ kastūrīmṛgeṣu

Compound kastūrīmṛga -

Adverb -kastūrīmṛgam -kastūrīmṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria