Declension table of ?kastūri

Deva

MasculineSingularDualPlural
Nominativekastūriḥ kastūrī kastūrayaḥ
Vocativekastūre kastūrī kastūrayaḥ
Accusativekastūrim kastūrī kastūrīn
Instrumentalkastūriṇā kastūribhyām kastūribhiḥ
Dativekastūraye kastūribhyām kastūribhyaḥ
Ablativekastūreḥ kastūribhyām kastūribhyaḥ
Genitivekastūreḥ kastūryoḥ kastūrīṇām
Locativekastūrau kastūryoḥ kastūriṣu

Compound kastūri -

Adverb -kastūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria