Declension table of ?kasanotpāṭana

Deva

MasculineSingularDualPlural
Nominativekasanotpāṭanaḥ kasanotpāṭanau kasanotpāṭanāḥ
Vocativekasanotpāṭana kasanotpāṭanau kasanotpāṭanāḥ
Accusativekasanotpāṭanam kasanotpāṭanau kasanotpāṭanān
Instrumentalkasanotpāṭanena kasanotpāṭanābhyām kasanotpāṭanaiḥ kasanotpāṭanebhiḥ
Dativekasanotpāṭanāya kasanotpāṭanābhyām kasanotpāṭanebhyaḥ
Ablativekasanotpāṭanāt kasanotpāṭanābhyām kasanotpāṭanebhyaḥ
Genitivekasanotpāṭanasya kasanotpāṭanayoḥ kasanotpāṭanānām
Locativekasanotpāṭane kasanotpāṭanayoḥ kasanotpāṭaneṣu

Compound kasanotpāṭana -

Adverb -kasanotpāṭanam -kasanotpāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria