Declension table of ?karśita

Deva

NeuterSingularDualPlural
Nominativekarśitam karśite karśitāni
Vocativekarśita karśite karśitāni
Accusativekarśitam karśite karśitāni
Instrumentalkarśitena karśitābhyām karśitaiḥ
Dativekarśitāya karśitābhyām karśitebhyaḥ
Ablativekarśitāt karśitābhyām karśitebhyaḥ
Genitivekarśitasya karśitayoḥ karśitānām
Locativekarśite karśitayoḥ karśiteṣu

Compound karśita -

Adverb -karśitam -karśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria