Declension table of ?karvaṭa

Deva

NeuterSingularDualPlural
Nominativekarvaṭam karvaṭe karvaṭāni
Vocativekarvaṭa karvaṭe karvaṭāni
Accusativekarvaṭam karvaṭe karvaṭāni
Instrumentalkarvaṭena karvaṭābhyām karvaṭaiḥ
Dativekarvaṭāya karvaṭābhyām karvaṭebhyaḥ
Ablativekarvaṭāt karvaṭābhyām karvaṭebhyaḥ
Genitivekarvaṭasya karvaṭayoḥ karvaṭānām
Locativekarvaṭe karvaṭayoḥ karvaṭeṣu

Compound karvaṭa -

Adverb -karvaṭam -karvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria