Declension table of ?karūṣaka

Deva

NeuterSingularDualPlural
Nominativekarūṣakam karūṣake karūṣakāṇi
Vocativekarūṣaka karūṣake karūṣakāṇi
Accusativekarūṣakam karūṣake karūṣakāṇi
Instrumentalkarūṣakeṇa karūṣakābhyām karūṣakaiḥ
Dativekarūṣakāya karūṣakābhyām karūṣakebhyaḥ
Ablativekarūṣakāt karūṣakābhyām karūṣakebhyaḥ
Genitivekarūṣakasya karūṣakayoḥ karūṣakāṇām
Locativekarūṣake karūṣakayoḥ karūṣakeṣu

Compound karūṣaka -

Adverb -karūṣakam -karūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria