Declension table of ?karūṣaja

Deva

MasculineSingularDualPlural
Nominativekarūṣajaḥ karūṣajau karūṣajāḥ
Vocativekarūṣaja karūṣajau karūṣajāḥ
Accusativekarūṣajam karūṣajau karūṣajān
Instrumentalkarūṣajena karūṣajābhyām karūṣajaiḥ karūṣajebhiḥ
Dativekarūṣajāya karūṣajābhyām karūṣajebhyaḥ
Ablativekarūṣajāt karūṣajābhyām karūṣajebhyaḥ
Genitivekarūṣajasya karūṣajayoḥ karūṣajānām
Locativekarūṣaje karūṣajayoḥ karūṣajeṣu

Compound karūṣaja -

Adverb -karūṣajam -karūṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria