Declension table of ?karūḍatin

Deva

NeuterSingularDualPlural
Nominativekarūḍati karūḍatinī karūḍatīni
Vocativekarūḍatin karūḍati karūḍatinī karūḍatīni
Accusativekarūḍati karūḍatinī karūḍatīni
Instrumentalkarūḍatinā karūḍatibhyām karūḍatibhiḥ
Dativekarūḍatine karūḍatibhyām karūḍatibhyaḥ
Ablativekarūḍatinaḥ karūḍatibhyām karūḍatibhyaḥ
Genitivekarūḍatinaḥ karūḍatinoḥ karūḍatinām
Locativekarūḍatini karūḍatinoḥ karūḍatiṣu

Compound karūḍati -

Adverb -karūḍati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria