Declension table of ?karuṇeśvara

Deva

NeuterSingularDualPlural
Nominativekaruṇeśvaram karuṇeśvare karuṇeśvarāṇi
Vocativekaruṇeśvara karuṇeśvare karuṇeśvarāṇi
Accusativekaruṇeśvaram karuṇeśvare karuṇeśvarāṇi
Instrumentalkaruṇeśvareṇa karuṇeśvarābhyām karuṇeśvaraiḥ
Dativekaruṇeśvarāya karuṇeśvarābhyām karuṇeśvarebhyaḥ
Ablativekaruṇeśvarāt karuṇeśvarābhyām karuṇeśvarebhyaḥ
Genitivekaruṇeśvarasya karuṇeśvarayoḥ karuṇeśvarāṇām
Locativekaruṇeśvare karuṇeśvarayoḥ karuṇeśvareṣu

Compound karuṇeśvara -

Adverb -karuṇeśvaram -karuṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria