Declension table of ?karuṇaveditva

Deva

NeuterSingularDualPlural
Nominativekaruṇaveditvam karuṇaveditve karuṇaveditvāni
Vocativekaruṇaveditva karuṇaveditve karuṇaveditvāni
Accusativekaruṇaveditvam karuṇaveditve karuṇaveditvāni
Instrumentalkaruṇaveditvena karuṇaveditvābhyām karuṇaveditvaiḥ
Dativekaruṇaveditvāya karuṇaveditvābhyām karuṇaveditvebhyaḥ
Ablativekaruṇaveditvāt karuṇaveditvābhyām karuṇaveditvebhyaḥ
Genitivekaruṇaveditvasya karuṇaveditvayoḥ karuṇaveditvānām
Locativekaruṇaveditve karuṇaveditvayoḥ karuṇaveditveṣu

Compound karuṇaveditva -

Adverb -karuṇaveditvam -karuṇaveditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria