Declension table of ?karuṇaveditṛ

Deva

NeuterSingularDualPlural
Nominativekaruṇaveditṛ karuṇaveditṛṇī karuṇaveditṝṇi
Vocativekaruṇaveditṛ karuṇaveditṛṇī karuṇaveditṝṇi
Accusativekaruṇaveditṛ karuṇaveditṛṇī karuṇaveditṝṇi
Instrumentalkaruṇaveditṛṇā karuṇaveditṛbhyām karuṇaveditṛbhiḥ
Dativekaruṇaveditṛṇe karuṇaveditṛbhyām karuṇaveditṛbhyaḥ
Ablativekaruṇaveditṛṇaḥ karuṇaveditṛbhyām karuṇaveditṛbhyaḥ
Genitivekaruṇaveditṛṇaḥ karuṇaveditṛṇoḥ karuṇaveditṝṇām
Locativekaruṇaveditṛṇi karuṇaveditṛṇoḥ karuṇaveditṛṣu

Compound karuṇaveditṛ -

Adverb -karuṇaveditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria