Declension table of ?karuṇaveditṛ

Deva

MasculineSingularDualPlural
Nominativekaruṇaveditā karuṇaveditārau karuṇaveditāraḥ
Vocativekaruṇaveditaḥ karuṇaveditārau karuṇaveditāraḥ
Accusativekaruṇaveditāram karuṇaveditārau karuṇaveditṝn
Instrumentalkaruṇaveditrā karuṇaveditṛbhyām karuṇaveditṛbhiḥ
Dativekaruṇaveditre karuṇaveditṛbhyām karuṇaveditṛbhyaḥ
Ablativekaruṇavedituḥ karuṇaveditṛbhyām karuṇaveditṛbhyaḥ
Genitivekaruṇavedituḥ karuṇaveditroḥ karuṇaveditṝṇām
Locativekaruṇaveditari karuṇaveditroḥ karuṇaveditṛṣu

Compound karuṇaveditṛ -

Adverb -karuṇaveditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria