Declension table of ?karuṇavedin

Deva

MasculineSingularDualPlural
Nominativekaruṇavedī karuṇavedinau karuṇavedinaḥ
Vocativekaruṇavedin karuṇavedinau karuṇavedinaḥ
Accusativekaruṇavedinam karuṇavedinau karuṇavedinaḥ
Instrumentalkaruṇavedinā karuṇavedibhyām karuṇavedibhiḥ
Dativekaruṇavedine karuṇavedibhyām karuṇavedibhyaḥ
Ablativekaruṇavedinaḥ karuṇavedibhyām karuṇavedibhyaḥ
Genitivekaruṇavedinaḥ karuṇavedinoḥ karuṇavedinām
Locativekaruṇavedini karuṇavedinoḥ karuṇavediṣu

Compound karuṇavedi -

Adverb -karuṇavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria