Declension table of ?karuṇavaruṇālaya

Deva

MasculineSingularDualPlural
Nominativekaruṇavaruṇālayaḥ karuṇavaruṇālayau karuṇavaruṇālayāḥ
Vocativekaruṇavaruṇālaya karuṇavaruṇālayau karuṇavaruṇālayāḥ
Accusativekaruṇavaruṇālayam karuṇavaruṇālayau karuṇavaruṇālayān
Instrumentalkaruṇavaruṇālayena karuṇavaruṇālayābhyām karuṇavaruṇālayaiḥ karuṇavaruṇālayebhiḥ
Dativekaruṇavaruṇālayāya karuṇavaruṇālayābhyām karuṇavaruṇālayebhyaḥ
Ablativekaruṇavaruṇālayāt karuṇavaruṇālayābhyām karuṇavaruṇālayebhyaḥ
Genitivekaruṇavaruṇālayasya karuṇavaruṇālayayoḥ karuṇavaruṇālayānām
Locativekaruṇavaruṇālaye karuṇavaruṇālayayoḥ karuṇavaruṇālayeṣu

Compound karuṇavaruṇālaya -

Adverb -karuṇavaruṇālayam -karuṇavaruṇālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria