Declension table of ?karuṇāvatī

Deva

FeminineSingularDualPlural
Nominativekaruṇāvatī karuṇāvatyau karuṇāvatyaḥ
Vocativekaruṇāvati karuṇāvatyau karuṇāvatyaḥ
Accusativekaruṇāvatīm karuṇāvatyau karuṇāvatīḥ
Instrumentalkaruṇāvatyā karuṇāvatībhyām karuṇāvatībhiḥ
Dativekaruṇāvatyai karuṇāvatībhyām karuṇāvatībhyaḥ
Ablativekaruṇāvatyāḥ karuṇāvatībhyām karuṇāvatībhyaḥ
Genitivekaruṇāvatyāḥ karuṇāvatyoḥ karuṇāvatīnām
Locativekaruṇāvatyām karuṇāvatyoḥ karuṇāvatīṣu

Compound karuṇāvati - karuṇāvatī -

Adverb -karuṇāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria