Declension table of ?karuṇāvatā

Deva

FeminineSingularDualPlural
Nominativekaruṇāvatā karuṇāvate karuṇāvatāḥ
Vocativekaruṇāvate karuṇāvate karuṇāvatāḥ
Accusativekaruṇāvatām karuṇāvate karuṇāvatāḥ
Instrumentalkaruṇāvatayā karuṇāvatābhyām karuṇāvatābhiḥ
Dativekaruṇāvatāyai karuṇāvatābhyām karuṇāvatābhyaḥ
Ablativekaruṇāvatāyāḥ karuṇāvatābhyām karuṇāvatābhyaḥ
Genitivekaruṇāvatāyāḥ karuṇāvatayoḥ karuṇāvatānām
Locativekaruṇāvatāyām karuṇāvatayoḥ karuṇāvatāsu

Adverb -karuṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria