Declension table of ?karuṇāvat

Deva

NeuterSingularDualPlural
Nominativekaruṇāvat karuṇāvantī karuṇāvatī karuṇāvanti
Vocativekaruṇāvat karuṇāvantī karuṇāvatī karuṇāvanti
Accusativekaruṇāvat karuṇāvantī karuṇāvatī karuṇāvanti
Instrumentalkaruṇāvatā karuṇāvadbhyām karuṇāvadbhiḥ
Dativekaruṇāvate karuṇāvadbhyām karuṇāvadbhyaḥ
Ablativekaruṇāvataḥ karuṇāvadbhyām karuṇāvadbhyaḥ
Genitivekaruṇāvataḥ karuṇāvatoḥ karuṇāvatām
Locativekaruṇāvati karuṇāvatoḥ karuṇāvatsu

Adverb -karuṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria