Declension table of ?karuṇāvat

Deva

MasculineSingularDualPlural
Nominativekaruṇāvān karuṇāvantau karuṇāvantaḥ
Vocativekaruṇāvan karuṇāvantau karuṇāvantaḥ
Accusativekaruṇāvantam karuṇāvantau karuṇāvataḥ
Instrumentalkaruṇāvatā karuṇāvadbhyām karuṇāvadbhiḥ
Dativekaruṇāvate karuṇāvadbhyām karuṇāvadbhyaḥ
Ablativekaruṇāvataḥ karuṇāvadbhyām karuṇāvadbhyaḥ
Genitivekaruṇāvataḥ karuṇāvatoḥ karuṇāvatām
Locativekaruṇāvati karuṇāvatoḥ karuṇāvatsu

Compound karuṇāvat -

Adverb -karuṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria