Declension table of ?karuṇāvṛtti

Deva

NeuterSingularDualPlural
Nominativekaruṇāvṛtti karuṇāvṛttinī karuṇāvṛttīni
Vocativekaruṇāvṛtti karuṇāvṛttinī karuṇāvṛttīni
Accusativekaruṇāvṛtti karuṇāvṛttinī karuṇāvṛttīni
Instrumentalkaruṇāvṛttinā karuṇāvṛttibhyām karuṇāvṛttibhiḥ
Dativekaruṇāvṛttine karuṇāvṛttibhyām karuṇāvṛttibhyaḥ
Ablativekaruṇāvṛttinaḥ karuṇāvṛttibhyām karuṇāvṛttibhyaḥ
Genitivekaruṇāvṛttinaḥ karuṇāvṛttinoḥ karuṇāvṛttīnām
Locativekaruṇāvṛttini karuṇāvṛttinoḥ karuṇāvṛttiṣu

Compound karuṇāvṛtti -

Adverb -karuṇāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria