Declension table of ?karuṇāvṛtti

Deva

MasculineSingularDualPlural
Nominativekaruṇāvṛttiḥ karuṇāvṛttī karuṇāvṛttayaḥ
Vocativekaruṇāvṛtte karuṇāvṛttī karuṇāvṛttayaḥ
Accusativekaruṇāvṛttim karuṇāvṛttī karuṇāvṛttīn
Instrumentalkaruṇāvṛttinā karuṇāvṛttibhyām karuṇāvṛttibhiḥ
Dativekaruṇāvṛttaye karuṇāvṛttibhyām karuṇāvṛttibhyaḥ
Ablativekaruṇāvṛtteḥ karuṇāvṛttibhyām karuṇāvṛttibhyaḥ
Genitivekaruṇāvṛtteḥ karuṇāvṛttyoḥ karuṇāvṛttīnām
Locativekaruṇāvṛttau karuṇāvṛttyoḥ karuṇāvṛttiṣu

Compound karuṇāvṛtti -

Adverb -karuṇāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria