Declension table of ?karuṇārambha

Deva

NeuterSingularDualPlural
Nominativekaruṇārambham karuṇārambhe karuṇārambhāṇi
Vocativekaruṇārambha karuṇārambhe karuṇārambhāṇi
Accusativekaruṇārambham karuṇārambhe karuṇārambhāṇi
Instrumentalkaruṇārambheṇa karuṇārambhābhyām karuṇārambhaiḥ
Dativekaruṇārambhāya karuṇārambhābhyām karuṇārambhebhyaḥ
Ablativekaruṇārambhāt karuṇārambhābhyām karuṇārambhebhyaḥ
Genitivekaruṇārambhasya karuṇārambhayoḥ karuṇārambhāṇām
Locativekaruṇārambhe karuṇārambhayoḥ karuṇārambheṣu

Compound karuṇārambha -

Adverb -karuṇārambham -karuṇārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria