Declension table of ?karuṇārambha

Deva

MasculineSingularDualPlural
Nominativekaruṇārambhaḥ karuṇārambhau karuṇārambhāḥ
Vocativekaruṇārambha karuṇārambhau karuṇārambhāḥ
Accusativekaruṇārambham karuṇārambhau karuṇārambhān
Instrumentalkaruṇārambheṇa karuṇārambhābhyām karuṇārambhaiḥ karuṇārambhebhiḥ
Dativekaruṇārambhāya karuṇārambhābhyām karuṇārambhebhyaḥ
Ablativekaruṇārambhāt karuṇārambhābhyām karuṇārambhebhyaḥ
Genitivekaruṇārambhasya karuṇārambhayoḥ karuṇārambhāṇām
Locativekaruṇārambhe karuṇārambhayoḥ karuṇārambheṣu

Compound karuṇārambha -

Adverb -karuṇārambham -karuṇārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria