Declension table of ?karuṇānandakāvya

Deva

NeuterSingularDualPlural
Nominativekaruṇānandakāvyam karuṇānandakāvye karuṇānandakāvyāni
Vocativekaruṇānandakāvya karuṇānandakāvye karuṇānandakāvyāni
Accusativekaruṇānandakāvyam karuṇānandakāvye karuṇānandakāvyāni
Instrumentalkaruṇānandakāvyena karuṇānandakāvyābhyām karuṇānandakāvyaiḥ
Dativekaruṇānandakāvyāya karuṇānandakāvyābhyām karuṇānandakāvyebhyaḥ
Ablativekaruṇānandakāvyāt karuṇānandakāvyābhyām karuṇānandakāvyebhyaḥ
Genitivekaruṇānandakāvyasya karuṇānandakāvyayoḥ karuṇānandakāvyānām
Locativekaruṇānandakāvye karuṇānandakāvyayoḥ karuṇānandakāvyeṣu

Compound karuṇānandakāvya -

Adverb -karuṇānandakāvyam -karuṇānandakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria